Gita chanting with Kashi bhaiya, Art of Living video, Chapter 2, shlokas 61 to 72, meaning in English and Hindi

Srimad Bhagwad Gita classes with Kashi bhaiya (Dinesh Kashikar ji) at The Art of Living International center, Bangalore. Chapter 2, shlokas 61 to 72. Sankhya Yoga. Online Bhagwad Gita chanting classes…

Sanskrit text of Srimad Bhagwad Gita, Chapter 2, shlokas 61 to 72

तानि सर्वाणि संयम्य युक्त आसीत मत्परः।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ २.६१

ध्यायतो विशःयान्पुंसः संगस्तेषूपजायते।

संगात संजायते कामः कामात क्रोधोभिजायते॥२.६२

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।

स्मृतिभ्रंशाद्‍बुद्धिनाशात्प्रणश्यति॥ २.६३

रागद्वेष्वियुक्तैस्तु विषयानिन्द्रियैश्चरन।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥ २.६४

प्रसादे सर्वदुःखानां हानिरस्योपजायते।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥ २.६५

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम॥ २.६६

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥ २.६७

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ २.६८

या निशा सर्वभूतानां तस्यां जागर्ति संयमी।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥ २.६९

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत।

तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥ २.७०

विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः।

निर्ममो निरहंकारः स शान्तिमधिगच्छति॥ २.७१

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।

स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २.७२

ॐ तत्सदिति श्रीमद्भगवद्गीतासुपनिषदो योगशास्त्रे श्री कृष्णार्जुन संवादे सांख्ययोगो नामः द्वितीयोध्याय

श्रीकृष्णार्पणमस्तु

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवोमहेश्वरः।

गुरुर्साक्षात परब्रहम तस्मै श्री गुरवे नमः

Anisha
Views: 8772



blog comments powered by Disqus



Why we disagree: Swami Vivekanand (15th September, 1893)