Online Gita chanting classes with Kashi bhaiya, Art of Living video, Chapter 2, shlokas 51 to 60

Srimad Bhagwad Gita classes with Kashi bhaiya (Dinesh Kashikar ji) at The Art of Living International center, Bangalore. Chapter 2, shlokas 51 to 60. Online Bhagwad Gita chanting classes…

Sanskrit Text: Srimad Bhagwad Gita, Chapter 2, shlokas 51 to 60

कर्मजं बुद्धियुक्ता हे फलम त्यक्त्वा मनीषिणः।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम॥५१

यदा ते मोहकलिलं बुद्धिइर्व्यतितरिष्यति।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥५३

अर्जुन उवाच।

स्थितप्रज्ञ का भाषा समाधिस्थस्य केशव।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम॥५४

श्री भगवान उवाच।

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५

दुःखष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥५६

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥५७

यदा संहरते चायं कूर्मोऽआंनीव सर्वशः।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥५८

विषया विनिवर्तन्ते निराहारस्य देहिनः।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥५९

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन॥६०

Anisha
Views: 6571



blog comments powered by Disqus



Back to La Martiniere Girls’ College, Lucknow Photo Journal