Online GIta chanting classes with Kashi bhaiya, Art of Living video, Chapter 2, upto shloka 20

Srimad Bhagwad Gita classes with Kashi bhaiya (Dinesh Kashikar ji) at The Art of Living International center, Bangalore. Chapter 2, shlokas 6 to 20. Online Bhagwad Gita chanting classes…

Srimad Bhagwad Gita, Chapter 2, Shlokas 6 to 10 revision

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु।

यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्रा॥६

कार्पण्यदोषो पहत स्वभावः पृच्छामि त्वां धर्मसंमूढ़चेताः।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम॥७

न हि प्रपश्यामि ममापनुद्याद यच्छोकमुच्छोष्णमिन्द्रियाणाम।

अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम॥८

सञ्जय उवाच।

एव मुक्त्वा हृषीकेशं गुडाकेशः परन्तपः।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९

तमुवाच हृषीकेशः प्रहसन्निव भारत।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच॥१०

Today’s class:

श्री भगवान उवाच।

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे

गतासूनगतासूंश्च नानुशोचन्ति पण्डिता॥११

न त्वेवाहं नासं न त्वं नेमे जनाधिपाः।

न चैव न भविष्यामः सर्वे वयमतः परम॥१२

देहिनोऽस्मिन यथा देहे कौमारं यौवनं जरा।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥१३

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।

आगामापायिनोऽनित्यास्तांतितिक्षस्व भारत॥१४

यं हे न व्यथयन्त्येते पुरुषं पुरुषर्षभ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥१५

नासतो विद्यते भावो नाभावो विद्यते सतः।

उभयोरपि द्रूष्टोऽन्तस्त्वनयोस्तत्त्व्दर्शिभिः॥१६

अविनाशि तु तद्विद्धि येन  सर्वमिदं तत्म।

विनाशमव्ययस्याय न कश्चित्कर्तुमहति॥१७

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥१८

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९

न जायते म्रियते वा कदाचिन्नाय भूत्वा भविता वा न भूयः।

अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥२०

Anisha
Views: 5178



blog comments powered by Disqus



बार-बार रघुबीर सँभारी। तरकेउ पवनतनय बल भारी॥ हनुमान जी के एक एक बाल 'बार' को राम जी ने संभाल के रखा